산스크리트2 산스크리트 주요 용어 { 어근 Ābhāsa 사이비, 오류, 그럴듯한 Abhāva 비존재 Abheda 차이 없음, 동일함 Abhidhyāna 깊은 명상 Abhimāna 자기가정, 자기로 가정함 Abhyudaya 번영 Ācāra 행위규범, 행실 Ācārya 대스승, 스승 Acetone 비의식체 adharma 다르마가 아닌 것 Adhidaivam 신격적인 것, 대우주적인 것 Adhikāra 자격 Adhikarana 주제 Adhikārin 자격자 Adhyaksa 주시자,지배바,창조자 adhyāropa=adhyyāropana 덧얹음, 덧얹는 것 Adhyāsa 덧놓음, 덧놓는 것 adhyātmam=ādhyātmika 인격적인 것, 소우주적인 것, 신체적인, 몸과 관련된, 인체의 Adhyayana 학습 Adrsta 보이지 않는 힘 adv.. 2023. 2. 6. Sanskrit vowels and consonants vowels 아 अ a आ ā 에 ए e ऐ ai 이 इ i ई ī 오 ओ o औ au 우 उ u ऊ ū ㄹ ऋ r ऋृ rr लृ l consonants 카 가 क ka रव kha ग ga घ gha 나 न na ञ ña ण na ङ ńa 다 타 द da ध dha ड da ढ dha त ta थ tha ट ta ठ tha 라 र ra ल la 마 바 파 म ma ब ba भ bha प pa फ pha 사 स sa ष sa श śa 야 य ya 자 च ca छ cha ज ja झ jha 하 ह ha 2020. 3. 28. 이전 1 다음